Declension table of ?ṣoḍaśakāraṇajayamālā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśakāraṇajayamālā ṣoḍaśakāraṇajayamāle ṣoḍaśakāraṇajayamālāḥ
Vocativeṣoḍaśakāraṇajayamāle ṣoḍaśakāraṇajayamāle ṣoḍaśakāraṇajayamālāḥ
Accusativeṣoḍaśakāraṇajayamālām ṣoḍaśakāraṇajayamāle ṣoḍaśakāraṇajayamālāḥ
Instrumentalṣoḍaśakāraṇajayamālayā ṣoḍaśakāraṇajayamālābhyām ṣoḍaśakāraṇajayamālābhiḥ
Dativeṣoḍaśakāraṇajayamālāyai ṣoḍaśakāraṇajayamālābhyām ṣoḍaśakāraṇajayamālābhyaḥ
Ablativeṣoḍaśakāraṇajayamālāyāḥ ṣoḍaśakāraṇajayamālābhyām ṣoḍaśakāraṇajayamālābhyaḥ
Genitiveṣoḍaśakāraṇajayamālāyāḥ ṣoḍaśakāraṇajayamālayoḥ ṣoḍaśakāraṇajayamālānām
Locativeṣoḍaśakāraṇajayamālāyām ṣoḍaśakāraṇajayamālayoḥ ṣoḍaśakāraṇajayamālāsu

Adverb -ṣoḍaśakāraṇajayamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria