Declension table of ?ṣoḍaśakā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśakā ṣoḍaśake ṣoḍaśakāḥ
Vocativeṣoḍaśake ṣoḍaśake ṣoḍaśakāḥ
Accusativeṣoḍaśakām ṣoḍaśake ṣoḍaśakāḥ
Instrumentalṣoḍaśakayā ṣoḍaśakābhyām ṣoḍaśakābhiḥ
Dativeṣoḍaśakāyai ṣoḍaśakābhyām ṣoḍaśakābhyaḥ
Ablativeṣoḍaśakāyāḥ ṣoḍaśakābhyām ṣoḍaśakābhyaḥ
Genitiveṣoḍaśakāyāḥ ṣoḍaśakayoḥ ṣoḍaśakānām
Locativeṣoḍaśakāyām ṣoḍaśakayoḥ ṣoḍaśakāsu

Adverb -ṣoḍaśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria