Declension table of ?ṣoḍaśagaṇapatidhyāna

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśagaṇapatidhyānam ṣoḍaśagaṇapatidhyāne ṣoḍaśagaṇapatidhyānāni
Vocativeṣoḍaśagaṇapatidhyāna ṣoḍaśagaṇapatidhyāne ṣoḍaśagaṇapatidhyānāni
Accusativeṣoḍaśagaṇapatidhyānam ṣoḍaśagaṇapatidhyāne ṣoḍaśagaṇapatidhyānāni
Instrumentalṣoḍaśagaṇapatidhyānena ṣoḍaśagaṇapatidhyānābhyām ṣoḍaśagaṇapatidhyānaiḥ
Dativeṣoḍaśagaṇapatidhyānāya ṣoḍaśagaṇapatidhyānābhyām ṣoḍaśagaṇapatidhyānebhyaḥ
Ablativeṣoḍaśagaṇapatidhyānāt ṣoḍaśagaṇapatidhyānābhyām ṣoḍaśagaṇapatidhyānebhyaḥ
Genitiveṣoḍaśagaṇapatidhyānasya ṣoḍaśagaṇapatidhyānayoḥ ṣoḍaśagaṇapatidhyānānām
Locativeṣoḍaśagaṇapatidhyāne ṣoḍaśagaṇapatidhyānayoḥ ṣoḍaśagaṇapatidhyāneṣu

Compound ṣoḍaśagaṇapatidhyāna -

Adverb -ṣoḍaśagaṇapatidhyānam -ṣoḍaśagaṇapatidhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria