Declension table of ?ṣoḍaśagṛhīta

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśagṛhītaḥ ṣoḍaśagṛhītau ṣoḍaśagṛhītāḥ
Vocativeṣoḍaśagṛhīta ṣoḍaśagṛhītau ṣoḍaśagṛhītāḥ
Accusativeṣoḍaśagṛhītam ṣoḍaśagṛhītau ṣoḍaśagṛhītān
Instrumentalṣoḍaśagṛhītena ṣoḍaśagṛhītābhyām ṣoḍaśagṛhītaiḥ
Dativeṣoḍaśagṛhītāya ṣoḍaśagṛhītābhyām ṣoḍaśagṛhītebhyaḥ
Ablativeṣoḍaśagṛhītāt ṣoḍaśagṛhītābhyām ṣoḍaśagṛhītebhyaḥ
Genitiveṣoḍaśagṛhītasya ṣoḍaśagṛhītayoḥ ṣoḍaśagṛhītānām
Locativeṣoḍaśagṛhīte ṣoḍaśagṛhītayoḥ ṣoḍaśagṛhīteṣu

Compound ṣoḍaśagṛhīta -

Adverb -ṣoḍaśagṛhītam -ṣoḍaśagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria