Declension table of ?ṣoḍaśadalā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśadalā ṣoḍaśadale ṣoḍaśadalāḥ
Vocativeṣoḍaśadale ṣoḍaśadale ṣoḍaśadalāḥ
Accusativeṣoḍaśadalām ṣoḍaśadale ṣoḍaśadalāḥ
Instrumentalṣoḍaśadalayā ṣoḍaśadalābhyām ṣoḍaśadalābhiḥ
Dativeṣoḍaśadalāyai ṣoḍaśadalābhyām ṣoḍaśadalābhyaḥ
Ablativeṣoḍaśadalāyāḥ ṣoḍaśadalābhyām ṣoḍaśadalābhyaḥ
Genitiveṣoḍaśadalāyāḥ ṣoḍaśadalayoḥ ṣoḍaśadalānām
Locativeṣoḍaśadalāyām ṣoḍaśadalayoḥ ṣoḍaśadalāsu

Adverb -ṣoḍaśadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria