Declension table of ?ṣoḍaśadala

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśadalam ṣoḍaśadale ṣoḍaśadalāni
Vocativeṣoḍaśadala ṣoḍaśadale ṣoḍaśadalāni
Accusativeṣoḍaśadalam ṣoḍaśadale ṣoḍaśadalāni
Instrumentalṣoḍaśadalena ṣoḍaśadalābhyām ṣoḍaśadalaiḥ
Dativeṣoḍaśadalāya ṣoḍaśadalābhyām ṣoḍaśadalebhyaḥ
Ablativeṣoḍaśadalāt ṣoḍaśadalābhyām ṣoḍaśadalebhyaḥ
Genitiveṣoḍaśadalasya ṣoḍaśadalayoḥ ṣoḍaśadalānām
Locativeṣoḍaśadale ṣoḍaśadalayoḥ ṣoḍaśadaleṣu

Compound ṣoḍaśadala -

Adverb -ṣoḍaśadalam -ṣoḍaśadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria