Declension table of ?ṣoḍaśadala

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśadalaḥ ṣoḍaśadalau ṣoḍaśadalāḥ
Vocativeṣoḍaśadala ṣoḍaśadalau ṣoḍaśadalāḥ
Accusativeṣoḍaśadalam ṣoḍaśadalau ṣoḍaśadalān
Instrumentalṣoḍaśadalena ṣoḍaśadalābhyām ṣoḍaśadalaiḥ ṣoḍaśadalebhiḥ
Dativeṣoḍaśadalāya ṣoḍaśadalābhyām ṣoḍaśadalebhyaḥ
Ablativeṣoḍaśadalāt ṣoḍaśadalābhyām ṣoḍaśadalebhyaḥ
Genitiveṣoḍaśadalasya ṣoḍaśadalayoḥ ṣoḍaśadalānām
Locativeṣoḍaśadale ṣoḍaśadalayoḥ ṣoḍaśadaleṣu

Compound ṣoḍaśadala -

Adverb -ṣoḍaśadalam -ṣoḍaśadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria