Declension table of ?ṣoḍaśadāna

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśadānam ṣoḍaśadāne ṣoḍaśadānāni
Vocativeṣoḍaśadāna ṣoḍaśadāne ṣoḍaśadānāni
Accusativeṣoḍaśadānam ṣoḍaśadāne ṣoḍaśadānāni
Instrumentalṣoḍaśadānena ṣoḍaśadānābhyām ṣoḍaśadānaiḥ
Dativeṣoḍaśadānāya ṣoḍaśadānābhyām ṣoḍaśadānebhyaḥ
Ablativeṣoḍaśadānāt ṣoḍaśadānābhyām ṣoḍaśadānebhyaḥ
Genitiveṣoḍaśadānasya ṣoḍaśadānayoḥ ṣoḍaśadānānām
Locativeṣoḍaśadāne ṣoḍaśadānayoḥ ṣoḍaśadāneṣu

Compound ṣoḍaśadāna -

Adverb -ṣoḍaśadānam -ṣoḍaśadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria