Declension table of ?ṣoḍaśabhujā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśabhujā ṣoḍaśabhuje ṣoḍaśabhujāḥ
Vocativeṣoḍaśabhuje ṣoḍaśabhuje ṣoḍaśabhujāḥ
Accusativeṣoḍaśabhujām ṣoḍaśabhuje ṣoḍaśabhujāḥ
Instrumentalṣoḍaśabhujayā ṣoḍaśabhujābhyām ṣoḍaśabhujābhiḥ
Dativeṣoḍaśabhujāyai ṣoḍaśabhujābhyām ṣoḍaśabhujābhyaḥ
Ablativeṣoḍaśabhujāyāḥ ṣoḍaśabhujābhyām ṣoḍaśabhujābhyaḥ
Genitiveṣoḍaśabhujāyāḥ ṣoḍaśabhujayoḥ ṣoḍaśabhujānām
Locativeṣoḍaśabhujāyām ṣoḍaśabhujayoḥ ṣoḍaśabhujāsu

Adverb -ṣoḍaśabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria