Declension table of ?ṣoḍaśabheditā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśabheditā ṣoḍaśabhedite ṣoḍaśabheditāḥ
Vocativeṣoḍaśabhedite ṣoḍaśabhedite ṣoḍaśabheditāḥ
Accusativeṣoḍaśabheditām ṣoḍaśabhedite ṣoḍaśabheditāḥ
Instrumentalṣoḍaśabheditayā ṣoḍaśabheditābhyām ṣoḍaśabheditābhiḥ
Dativeṣoḍaśabheditāyai ṣoḍaśabheditābhyām ṣoḍaśabheditābhyaḥ
Ablativeṣoḍaśabheditāyāḥ ṣoḍaśabheditābhyām ṣoḍaśabheditābhyaḥ
Genitiveṣoḍaśabheditāyāḥ ṣoḍaśabheditayoḥ ṣoḍaśabheditānām
Locativeṣoḍaśabheditāyām ṣoḍaśabheditayoḥ ṣoḍaśabheditāsu

Adverb -ṣoḍaśabheditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria