Declension table of ?ṣoḍaśabhedita

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśabheditaḥ ṣoḍaśabheditau ṣoḍaśabheditāḥ
Vocativeṣoḍaśabhedita ṣoḍaśabheditau ṣoḍaśabheditāḥ
Accusativeṣoḍaśabheditam ṣoḍaśabheditau ṣoḍaśabheditān
Instrumentalṣoḍaśabheditena ṣoḍaśabheditābhyām ṣoḍaśabheditaiḥ ṣoḍaśabheditebhiḥ
Dativeṣoḍaśabheditāya ṣoḍaśabheditābhyām ṣoḍaśabheditebhyaḥ
Ablativeṣoḍaśabheditāt ṣoḍaśabheditābhyām ṣoḍaśabheditebhyaḥ
Genitiveṣoḍaśabheditasya ṣoḍaśabheditayoḥ ṣoḍaśabheditānām
Locativeṣoḍaśabhedite ṣoḍaśabheditayoḥ ṣoḍaśabhediteṣu

Compound ṣoḍaśabhedita -

Adverb -ṣoḍaśabheditam -ṣoḍaśabheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria