Declension table of ?ṣoḍaśabhāga

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśabhāgaḥ ṣoḍaśabhāgau ṣoḍaśabhāgāḥ
Vocativeṣoḍaśabhāga ṣoḍaśabhāgau ṣoḍaśabhāgāḥ
Accusativeṣoḍaśabhāgam ṣoḍaśabhāgau ṣoḍaśabhāgān
Instrumentalṣoḍaśabhāgena ṣoḍaśabhāgābhyām ṣoḍaśabhāgaiḥ
Dativeṣoḍaśabhāgāya ṣoḍaśabhāgābhyām ṣoḍaśabhāgebhyaḥ
Ablativeṣoḍaśabhāgāt ṣoḍaśabhāgābhyām ṣoḍaśabhāgebhyaḥ
Genitiveṣoḍaśabhāgasya ṣoḍaśabhāgayoḥ ṣoḍaśabhāgānām
Locativeṣoḍaśabhāge ṣoḍaśabhāgayoḥ ṣoḍaśabhāgeṣu

Compound ṣoḍaśabhāga -

Adverb -ṣoḍaśabhāgam -ṣoḍaśabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria