Declension table of ?ṣoḍaśāyudhastuti

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśāyudhastutiḥ ṣoḍaśāyudhastutī ṣoḍaśāyudhastutayaḥ
Vocativeṣoḍaśāyudhastute ṣoḍaśāyudhastutī ṣoḍaśāyudhastutayaḥ
Accusativeṣoḍaśāyudhastutim ṣoḍaśāyudhastutī ṣoḍaśāyudhastutīḥ
Instrumentalṣoḍaśāyudhastutyā ṣoḍaśāyudhastutibhyām ṣoḍaśāyudhastutibhiḥ
Dativeṣoḍaśāyudhastutyai ṣoḍaśāyudhastutaye ṣoḍaśāyudhastutibhyām ṣoḍaśāyudhastutibhyaḥ
Ablativeṣoḍaśāyudhastutyāḥ ṣoḍaśāyudhastuteḥ ṣoḍaśāyudhastutibhyām ṣoḍaśāyudhastutibhyaḥ
Genitiveṣoḍaśāyudhastutyāḥ ṣoḍaśāyudhastuteḥ ṣoḍaśāyudhastutyoḥ ṣoḍaśāyudhastutīnām
Locativeṣoḍaśāyudhastutyām ṣoḍaśāyudhastutau ṣoḍaśāyudhastutyoḥ ṣoḍaśāyudhastutiṣu

Compound ṣoḍaśāyudhastuti -

Adverb -ṣoḍaśāyudhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria