Declension table of ?ṣoḍaśāvartaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣoḍaśāvartaḥ | ṣoḍaśāvartau | ṣoḍaśāvartāḥ |
Vocative | ṣoḍaśāvarta | ṣoḍaśāvartau | ṣoḍaśāvartāḥ |
Accusative | ṣoḍaśāvartam | ṣoḍaśāvartau | ṣoḍaśāvartān |
Instrumental | ṣoḍaśāvartena | ṣoḍaśāvartābhyām | ṣoḍaśāvartaiḥ |
Dative | ṣoḍaśāvartāya | ṣoḍaśāvartābhyām | ṣoḍaśāvartebhyaḥ |
Ablative | ṣoḍaśāvartāt | ṣoḍaśāvartābhyām | ṣoḍaśāvartebhyaḥ |
Genitive | ṣoḍaśāvartasya | ṣoḍaśāvartayoḥ | ṣoḍaśāvartānām |
Locative | ṣoḍaśāvarte | ṣoḍaśāvartayoḥ | ṣoḍaśāvarteṣu |