Declension table of ?ṣoḍaśārā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśārā ṣoḍaśāre ṣoḍaśārāḥ
Vocativeṣoḍaśāre ṣoḍaśāre ṣoḍaśārāḥ
Accusativeṣoḍaśārām ṣoḍaśāre ṣoḍaśārāḥ
Instrumentalṣoḍaśārayā ṣoḍaśārābhyām ṣoḍaśārābhiḥ
Dativeṣoḍaśārāyai ṣoḍaśārābhyām ṣoḍaśārābhyaḥ
Ablativeṣoḍaśārāyāḥ ṣoḍaśārābhyām ṣoḍaśārābhyaḥ
Genitiveṣoḍaśārāyāḥ ṣoḍaśārayoḥ ṣoḍaśārāṇām
Locativeṣoḍaśārāyām ṣoḍaśārayoḥ ṣoḍaśārāsu

Adverb -ṣoḍaśāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria