Declension table of ?ṣoḍaśāra

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśāraḥ ṣoḍaśārau ṣoḍaśārāḥ
Vocativeṣoḍaśāra ṣoḍaśārau ṣoḍaśārāḥ
Accusativeṣoḍaśāram ṣoḍaśārau ṣoḍaśārān
Instrumentalṣoḍaśāreṇa ṣoḍaśārābhyām ṣoḍaśāraiḥ ṣoḍaśārebhiḥ
Dativeṣoḍaśārāya ṣoḍaśārābhyām ṣoḍaśārebhyaḥ
Ablativeṣoḍaśārāt ṣoḍaśārābhyām ṣoḍaśārebhyaḥ
Genitiveṣoḍaśārasya ṣoḍaśārayoḥ ṣoḍaśārāṇām
Locativeṣoḍaśāre ṣoḍaśārayoḥ ṣoḍaśāreṣu

Compound ṣoḍaśāra -

Adverb -ṣoḍaśāram -ṣoḍaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria