Declension table of ?ṣoḍaśāra

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśāraḥ ṣoḍaśārau ṣoḍaśārāḥ
Vocativeṣoḍaśāra ṣoḍaśārau ṣoḍaśārāḥ
Accusativeṣoḍaśāram ṣoḍaśārau ṣoḍaśārān
Instrumentalṣoḍaśāreṇa ṣoḍaśārābhyām ṣoḍaśāraiḥ
Dativeṣoḍaśārāya ṣoḍaśārābhyām ṣoḍaśārebhyaḥ
Ablativeṣoḍaśārāt ṣoḍaśārābhyām ṣoḍaśārebhyaḥ
Genitiveṣoḍaśārasya ṣoḍaśārayoḥ ṣoḍaśārāṇām
Locativeṣoḍaśāre ṣoḍaśārayoḥ ṣoḍaśāreṣu

Compound ṣoḍaśāra -

Adverb -ṣoḍaśāram -ṣoḍaśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria