Declension table of ?ṣoḍaśākṣara

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśākṣaraḥ ṣoḍaśākṣarau ṣoḍaśākṣarāḥ
Vocativeṣoḍaśākṣara ṣoḍaśākṣarau ṣoḍaśākṣarāḥ
Accusativeṣoḍaśākṣaram ṣoḍaśākṣarau ṣoḍaśākṣarān
Instrumentalṣoḍaśākṣareṇa ṣoḍaśākṣarābhyām ṣoḍaśākṣaraiḥ
Dativeṣoḍaśākṣarāya ṣoḍaśākṣarābhyām ṣoḍaśākṣarebhyaḥ
Ablativeṣoḍaśākṣarāt ṣoḍaśākṣarābhyām ṣoḍaśākṣarebhyaḥ
Genitiveṣoḍaśākṣarasya ṣoḍaśākṣarayoḥ ṣoḍaśākṣarāṇām
Locativeṣoḍaśākṣare ṣoḍaśākṣarayoḥ ṣoḍaśākṣareṣu

Compound ṣoḍaśākṣara -

Adverb -ṣoḍaśākṣaram -ṣoḍaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria