Declension table of ?ṣoḍaśākṣa

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśākṣam ṣoḍaśākṣe ṣoḍaśākṣāṇi
Vocativeṣoḍaśākṣa ṣoḍaśākṣe ṣoḍaśākṣāṇi
Accusativeṣoḍaśākṣam ṣoḍaśākṣe ṣoḍaśākṣāṇi
Instrumentalṣoḍaśākṣeṇa ṣoḍaśākṣābhyām ṣoḍaśākṣaiḥ
Dativeṣoḍaśākṣāya ṣoḍaśākṣābhyām ṣoḍaśākṣebhyaḥ
Ablativeṣoḍaśākṣāt ṣoḍaśākṣābhyām ṣoḍaśākṣebhyaḥ
Genitiveṣoḍaśākṣasya ṣoḍaśākṣayoḥ ṣoḍaśākṣāṇām
Locativeṣoḍaśākṣe ṣoḍaśākṣayoḥ ṣoḍaśākṣeṣu

Compound ṣoḍaśākṣa -

Adverb -ṣoḍaśākṣam -ṣoḍaśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria