Declension table of ?ṣoḍaśākṣa

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśākṣaḥ ṣoḍaśākṣau ṣoḍaśākṣāḥ
Vocativeṣoḍaśākṣa ṣoḍaśākṣau ṣoḍaśākṣāḥ
Accusativeṣoḍaśākṣam ṣoḍaśākṣau ṣoḍaśākṣān
Instrumentalṣoḍaśākṣeṇa ṣoḍaśākṣābhyām ṣoḍaśākṣaiḥ ṣoḍaśākṣebhiḥ
Dativeṣoḍaśākṣāya ṣoḍaśākṣābhyām ṣoḍaśākṣebhyaḥ
Ablativeṣoḍaśākṣāt ṣoḍaśākṣābhyām ṣoḍaśākṣebhyaḥ
Genitiveṣoḍaśākṣasya ṣoḍaśākṣayoḥ ṣoḍaśākṣāṇām
Locativeṣoḍaśākṣe ṣoḍaśākṣayoḥ ṣoḍaśākṣeṣu

Compound ṣoḍaśākṣa -

Adverb -ṣoḍaśākṣam -ṣoḍaśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria