Declension table of ?ṣoḍaśāṅghri_ā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśāṅghri_ā ṣoḍaśāṅghri_e ṣoḍaśāṅghri_āḥ
Vocativeṣoḍaśāṅghri_e ṣoḍaśāṅghri_e ṣoḍaśāṅghri_āḥ
Accusativeṣoḍaśāṅghri_ām ṣoḍaśāṅghri_e ṣoḍaśāṅghri_āḥ
Instrumentalṣoḍaśāṅghri_ayā ṣoḍaśāṅghri_ābhyām ṣoḍaśāṅghri_ābhiḥ
Dativeṣoḍaśāṅghri_āyai ṣoḍaśāṅghri_ābhyām ṣoḍaśāṅghri_ābhyaḥ
Ablativeṣoḍaśāṅghri_āyāḥ ṣoḍaśāṅghri_ābhyām ṣoḍaśāṅghri_ābhyaḥ
Genitiveṣoḍaśāṅghri_āyāḥ ṣoḍaśāṅghri_ayoḥ ṣoḍaśāṅghri_ānām
Locativeṣoḍaśāṅghri_āyām ṣoḍaśāṅghri_ayoḥ ṣoḍaśāṅghri_āsu

Adverb -ṣoḍaśāṅghri_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria