Declension table of ?ṣoḍaśāṅghri

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśāṅghri ṣoḍaśāṅghriṇī ṣoḍaśāṅghrīṇi
Vocativeṣoḍaśāṅghri ṣoḍaśāṅghriṇī ṣoḍaśāṅghrīṇi
Accusativeṣoḍaśāṅghri ṣoḍaśāṅghriṇī ṣoḍaśāṅghrīṇi
Instrumentalṣoḍaśāṅghriṇā ṣoḍaśāṅghribhyām ṣoḍaśāṅghribhiḥ
Dativeṣoḍaśāṅghriṇe ṣoḍaśāṅghribhyām ṣoḍaśāṅghribhyaḥ
Ablativeṣoḍaśāṅghriṇaḥ ṣoḍaśāṅghribhyām ṣoḍaśāṅghribhyaḥ
Genitiveṣoḍaśāṅghriṇaḥ ṣoḍaśāṅghriṇoḥ ṣoḍaśāṅghrīṇām
Locativeṣoḍaśāṅghriṇi ṣoḍaśāṅghriṇoḥ ṣoḍaśāṅghriṣu

Compound ṣoḍaśāṅghri -

Adverb -ṣoḍaśāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria