Declension table of ?ṣoḍaśāṅgā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśāṅgā ṣoḍaśāṅge ṣoḍaśāṅgāḥ
Vocativeṣoḍaśāṅge ṣoḍaśāṅge ṣoḍaśāṅgāḥ
Accusativeṣoḍaśāṅgām ṣoḍaśāṅge ṣoḍaśāṅgāḥ
Instrumentalṣoḍaśāṅgayā ṣoḍaśāṅgābhyām ṣoḍaśāṅgābhiḥ
Dativeṣoḍaśāṅgāyai ṣoḍaśāṅgābhyām ṣoḍaśāṅgābhyaḥ
Ablativeṣoḍaśāṅgāyāḥ ṣoḍaśāṅgābhyām ṣoḍaśāṅgābhyaḥ
Genitiveṣoḍaśāṅgāyāḥ ṣoḍaśāṅgayoḥ ṣoḍaśāṅgānām
Locativeṣoḍaśāṅgāyām ṣoḍaśāṅgayoḥ ṣoḍaśāṅgāsu

Adverb -ṣoḍaśāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria