Declension table of ?ṣoḍaśāṅga

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśāṅgam ṣoḍaśāṅge ṣoḍaśāṅgāni
Vocativeṣoḍaśāṅga ṣoḍaśāṅge ṣoḍaśāṅgāni
Accusativeṣoḍaśāṅgam ṣoḍaśāṅge ṣoḍaśāṅgāni
Instrumentalṣoḍaśāṅgena ṣoḍaśāṅgābhyām ṣoḍaśāṅgaiḥ
Dativeṣoḍaśāṅgāya ṣoḍaśāṅgābhyām ṣoḍaśāṅgebhyaḥ
Ablativeṣoḍaśāṅgāt ṣoḍaśāṅgābhyām ṣoḍaśāṅgebhyaḥ
Genitiveṣoḍaśāṅgasya ṣoḍaśāṅgayoḥ ṣoḍaśāṅgānām
Locativeṣoḍaśāṅge ṣoḍaśāṅgayoḥ ṣoḍaśāṅgeṣu

Compound ṣoḍaśāṅga -

Adverb -ṣoḍaśāṅgam -ṣoḍaśāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria