Declension table of ?ṣoḍaśāṅga

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśāṅgaḥ ṣoḍaśāṅgau ṣoḍaśāṅgāḥ
Vocativeṣoḍaśāṅga ṣoḍaśāṅgau ṣoḍaśāṅgāḥ
Accusativeṣoḍaśāṅgam ṣoḍaśāṅgau ṣoḍaśāṅgān
Instrumentalṣoḍaśāṅgena ṣoḍaśāṅgābhyām ṣoḍaśāṅgaiḥ
Dativeṣoḍaśāṅgāya ṣoḍaśāṅgābhyām ṣoḍaśāṅgebhyaḥ
Ablativeṣoḍaśāṅgāt ṣoḍaśāṅgābhyām ṣoḍaśāṅgebhyaḥ
Genitiveṣoḍaśāṅgasya ṣoḍaśāṅgayoḥ ṣoḍaśāṅgānām
Locativeṣoḍaśāṅge ṣoḍaśāṅgayoḥ ṣoḍaśāṅgeṣu

Compound ṣoḍaśāṅga -

Adverb -ṣoḍaśāṅgam -ṣoḍaśāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria