Declension table of ?ṣoḍaśāṃśu

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśāṃśuḥ ṣoḍaśāṃśū ṣoḍaśāṃśavaḥ
Vocativeṣoḍaśāṃśo ṣoḍaśāṃśū ṣoḍaśāṃśavaḥ
Accusativeṣoḍaśāṃśum ṣoḍaśāṃśū ṣoḍaśāṃśūn
Instrumentalṣoḍaśāṃśunā ṣoḍaśāṃśubhyām ṣoḍaśāṃśubhiḥ
Dativeṣoḍaśāṃśave ṣoḍaśāṃśubhyām ṣoḍaśāṃśubhyaḥ
Ablativeṣoḍaśāṃśoḥ ṣoḍaśāṃśubhyām ṣoḍaśāṃśubhyaḥ
Genitiveṣoḍaśāṃśoḥ ṣoḍaśāṃśvoḥ ṣoḍaśāṃśūnām
Locativeṣoḍaśāṃśau ṣoḍaśāṃśvoḥ ṣoḍaśāṃśuṣu

Compound ṣoḍaśāṃśu -

Adverb -ṣoḍaśāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria