Declension table of ?ṣoḍaśāṃśa

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśāṃśaḥ ṣoḍaśāṃśau ṣoḍaśāṃśāḥ
Vocativeṣoḍaśāṃśa ṣoḍaśāṃśau ṣoḍaśāṃśāḥ
Accusativeṣoḍaśāṃśam ṣoḍaśāṃśau ṣoḍaśāṃśān
Instrumentalṣoḍaśāṃśena ṣoḍaśāṃśābhyām ṣoḍaśāṃśaiḥ ṣoḍaśāṃśebhiḥ
Dativeṣoḍaśāṃśāya ṣoḍaśāṃśābhyām ṣoḍaśāṃśebhyaḥ
Ablativeṣoḍaśāṃśāt ṣoḍaśāṃśābhyām ṣoḍaśāṃśebhyaḥ
Genitiveṣoḍaśāṃśasya ṣoḍaśāṃśayoḥ ṣoḍaśāṃśānām
Locativeṣoḍaśāṃśe ṣoḍaśāṃśayoḥ ṣoḍaśāṃśeṣu

Compound ṣoḍaśāṃśa -

Adverb -ṣoḍaśāṃśam -ṣoḍaśāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria