Declension table of ?ṣoḍaśāṃhri

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśāṃhriḥ ṣoḍaśāṃhrī ṣoḍaśāṃhrayaḥ
Vocativeṣoḍaśāṃhre ṣoḍaśāṃhrī ṣoḍaśāṃhrayaḥ
Accusativeṣoḍaśāṃhrim ṣoḍaśāṃhrī ṣoḍaśāṃhrīn
Instrumentalṣoḍaśāṃhriṇā ṣoḍaśāṃhribhyām ṣoḍaśāṃhribhiḥ
Dativeṣoḍaśāṃhraye ṣoḍaśāṃhribhyām ṣoḍaśāṃhribhyaḥ
Ablativeṣoḍaśāṃhreḥ ṣoḍaśāṃhribhyām ṣoḍaśāṃhribhyaḥ
Genitiveṣoḍaśāṃhreḥ ṣoḍaśāṃhryoḥ ṣoḍaśāṃhrīṇām
Locativeṣoḍaśāṃhrau ṣoḍaśāṃhryoḥ ṣoḍaśāṃhriṣu

Compound ṣoḍaśāṃhri -

Adverb -ṣoḍaśāṃhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria