Declension table of ṣoḍaśa

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśam ṣoḍaśe ṣoḍaśāni
Vocativeṣoḍaśa ṣoḍaśe ṣoḍaśāni
Accusativeṣoḍaśam ṣoḍaśe ṣoḍaśāni
Instrumentalṣoḍaśena ṣoḍaśābhyām ṣoḍaśaiḥ
Dativeṣoḍaśāya ṣoḍaśābhyām ṣoḍaśebhyaḥ
Ablativeṣoḍaśāt ṣoḍaśābhyām ṣoḍaśebhyaḥ
Genitiveṣoḍaśasya ṣoḍaśayoḥ ṣoḍaśānām
Locativeṣoḍaśe ṣoḍaśayoḥ ṣoḍaśeṣu

Compound ṣoḍaśa -

Adverb -ṣoḍaśam -ṣoḍaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria