Declension table of ṣoḍaśa

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśaḥ ṣoḍaśau ṣoḍaśāḥ
Vocativeṣoḍaśa ṣoḍaśau ṣoḍaśāḥ
Accusativeṣoḍaśam ṣoḍaśau ṣoḍaśān
Instrumentalṣoḍaśena ṣoḍaśābhyām ṣoḍaśaiḥ ṣoḍaśebhiḥ
Dativeṣoḍaśāya ṣoḍaśābhyām ṣoḍaśebhyaḥ
Ablativeṣoḍaśāt ṣoḍaśābhyām ṣoḍaśebhyaḥ
Genitiveṣoḍaśasya ṣoḍaśayoḥ ṣoḍaśānām
Locativeṣoḍaśe ṣoḍaśayoḥ ṣoḍaśeṣu

Compound ṣoḍaśa -

Adverb -ṣoḍaśam -ṣoḍaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria