Declension table of ?ṣoḍat

Deva

MasculineSingularDualPlural
Nominativeṣoḍan ṣoḍantau ṣoḍantaḥ
Vocativeṣoḍan ṣoḍantau ṣoḍantaḥ
Accusativeṣoḍantam ṣoḍantau ṣoḍataḥ
Instrumentalṣoḍatā ṣoḍadbhyām ṣoḍadbhiḥ
Dativeṣoḍate ṣoḍadbhyām ṣoḍadbhyaḥ
Ablativeṣoḍataḥ ṣoḍadbhyām ṣoḍadbhyaḥ
Genitiveṣoḍataḥ ṣoḍatoḥ ṣoḍatām
Locativeṣoḍati ṣoḍatoḥ ṣoḍatsu

Compound ṣoḍat -

Adverb -ṣoḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria