Declension table of ?ṣoḍanta

Deva

NeuterSingularDualPlural
Nominativeṣoḍantam ṣoḍante ṣoḍantāni
Vocativeṣoḍanta ṣoḍante ṣoḍantāni
Accusativeṣoḍantam ṣoḍante ṣoḍantāni
Instrumentalṣoḍantena ṣoḍantābhyām ṣoḍantaiḥ
Dativeṣoḍantāya ṣoḍantābhyām ṣoḍantebhyaḥ
Ablativeṣoḍantāt ṣoḍantābhyām ṣoḍantebhyaḥ
Genitiveṣoḍantasya ṣoḍantayoḥ ṣoḍantānām
Locativeṣoḍante ṣoḍantayoḥ ṣoḍanteṣu

Compound ṣoḍanta -

Adverb -ṣoḍantam -ṣoḍantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria