Declension table of ?ṣoḍanta

Deva

MasculineSingularDualPlural
Nominativeṣoḍantaḥ ṣoḍantau ṣoḍantāḥ
Vocativeṣoḍanta ṣoḍantau ṣoḍantāḥ
Accusativeṣoḍantam ṣoḍantau ṣoḍantān
Instrumentalṣoḍantena ṣoḍantābhyām ṣoḍantaiḥ ṣoḍantebhiḥ
Dativeṣoḍantāya ṣoḍantābhyām ṣoḍantebhyaḥ
Ablativeṣoḍantāt ṣoḍantābhyām ṣoḍantebhyaḥ
Genitiveṣoḍantasya ṣoḍantayoḥ ṣoḍantānām
Locativeṣoḍante ṣoḍantayoḥ ṣoḍanteṣu

Compound ṣoḍanta -

Adverb -ṣoḍantam -ṣoḍantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria