Declension table of ṣiḍga

Deva

MasculineSingularDualPlural
Nominativeṣiḍgaḥ ṣiḍgau ṣiḍgāḥ
Vocativeṣiḍga ṣiḍgau ṣiḍgāḥ
Accusativeṣiḍgam ṣiḍgau ṣiḍgān
Instrumentalṣiḍgena ṣiḍgābhyām ṣiḍgaiḥ ṣiḍgebhiḥ
Dativeṣiḍgāya ṣiḍgābhyām ṣiḍgebhyaḥ
Ablativeṣiḍgāt ṣiḍgābhyām ṣiḍgebhyaḥ
Genitiveṣiḍgasya ṣiḍgayoḥ ṣiḍgānām
Locativeṣiḍge ṣiḍgayoḥ ṣiḍgeṣu

Compound ṣiḍga -

Adverb -ṣiḍgam -ṣiḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria