Declension table of ?ṣeḍaśāha

Deva

MasculineSingularDualPlural
Nominativeṣeḍaśāhaḥ ṣeḍaśāhau ṣeḍaśāhāḥ
Vocativeṣeḍaśāha ṣeḍaśāhau ṣeḍaśāhāḥ
Accusativeṣeḍaśāham ṣeḍaśāhau ṣeḍaśāhān
Instrumentalṣeḍaśāhena ṣeḍaśāhābhyām ṣeḍaśāhaiḥ ṣeḍaśāhebhiḥ
Dativeṣeḍaśāhāya ṣeḍaśāhābhyām ṣeḍaśāhebhyaḥ
Ablativeṣeḍaśāhāt ṣeḍaśāhābhyām ṣeḍaśāhebhyaḥ
Genitiveṣeḍaśāhasya ṣeḍaśāhayoḥ ṣeḍaśāhānām
Locativeṣeḍaśāhe ṣeḍaśāhayoḥ ṣeḍaśāheṣu

Compound ṣeḍaśāha -

Adverb -ṣeḍaśāham -ṣeḍaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria