Declension table of ?ṣahji

Deva

MasculineSingularDualPlural
Nominativeṣahjiḥ ṣahjī ṣahjayaḥ
Vocativeṣahje ṣahjī ṣahjayaḥ
Accusativeṣahjim ṣahjī ṣahjīn
Instrumentalṣahjinā ṣahjibhyām ṣahjibhiḥ
Dativeṣahjaye ṣahjibhyām ṣahjibhyaḥ
Ablativeṣahjeḥ ṣahjibhyām ṣahjibhyaḥ
Genitiveṣahjeḥ ṣahjyoḥ ṣahjīnām
Locativeṣahjau ṣahjyoḥ ṣahjiṣu

Compound ṣahji -

Adverb -ṣahji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria