Declension table of ?ṣāhavilāsa

Deva

MasculineSingularDualPlural
Nominativeṣāhavilāsaḥ ṣāhavilāsau ṣāhavilāsāḥ
Vocativeṣāhavilāsa ṣāhavilāsau ṣāhavilāsāḥ
Accusativeṣāhavilāsam ṣāhavilāsau ṣāhavilāsān
Instrumentalṣāhavilāsena ṣāhavilāsābhyām ṣāhavilāsaiḥ ṣāhavilāsebhiḥ
Dativeṣāhavilāsāya ṣāhavilāsābhyām ṣāhavilāsebhyaḥ
Ablativeṣāhavilāsāt ṣāhavilāsābhyām ṣāhavilāsebhyaḥ
Genitiveṣāhavilāsasya ṣāhavilāsayoḥ ṣāhavilāsānām
Locativeṣāhavilāse ṣāhavilāsayoḥ ṣāhavilāseṣu

Compound ṣāhavilāsa -

Adverb -ṣāhavilāsam -ṣāhavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria