Declension table of ?ṣāṭpauruṣika

Deva

NeuterSingularDualPlural
Nominativeṣāṭpauruṣikam ṣāṭpauruṣike ṣāṭpauruṣikāṇi
Vocativeṣāṭpauruṣika ṣāṭpauruṣike ṣāṭpauruṣikāṇi
Accusativeṣāṭpauruṣikam ṣāṭpauruṣike ṣāṭpauruṣikāṇi
Instrumentalṣāṭpauruṣikeṇa ṣāṭpauruṣikābhyām ṣāṭpauruṣikaiḥ
Dativeṣāṭpauruṣikāya ṣāṭpauruṣikābhyām ṣāṭpauruṣikebhyaḥ
Ablativeṣāṭpauruṣikāt ṣāṭpauruṣikābhyām ṣāṭpauruṣikebhyaḥ
Genitiveṣāṭpauruṣikasya ṣāṭpauruṣikayoḥ ṣāṭpauruṣikāṇām
Locativeṣāṭpauruṣike ṣāṭpauruṣikayoḥ ṣāṭpauruṣikeṣu

Compound ṣāṭpauruṣika -

Adverb -ṣāṭpauruṣikam -ṣāṭpauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria