Declension table of ?ṣāṭpauruṣika

Deva

MasculineSingularDualPlural
Nominativeṣāṭpauruṣikaḥ ṣāṭpauruṣikau ṣāṭpauruṣikāḥ
Vocativeṣāṭpauruṣika ṣāṭpauruṣikau ṣāṭpauruṣikāḥ
Accusativeṣāṭpauruṣikam ṣāṭpauruṣikau ṣāṭpauruṣikān
Instrumentalṣāṭpauruṣikeṇa ṣāṭpauruṣikābhyām ṣāṭpauruṣikaiḥ ṣāṭpauruṣikebhiḥ
Dativeṣāṭpauruṣikāya ṣāṭpauruṣikābhyām ṣāṭpauruṣikebhyaḥ
Ablativeṣāṭpauruṣikāt ṣāṭpauruṣikābhyām ṣāṭpauruṣikebhyaḥ
Genitiveṣāṭpauruṣikasya ṣāṭpauruṣikayoḥ ṣāṭpauruṣikāṇām
Locativeṣāṭpauruṣike ṣāṭpauruṣikayoḥ ṣāṭpauruṣikeṣu

Compound ṣāṭpauruṣika -

Adverb -ṣāṭpauruṣikam -ṣāṭpauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria