Declension table of ?ṣāṭkulā

Deva

FeminineSingularDualPlural
Nominativeṣāṭkulā ṣāṭkule ṣāṭkulāḥ
Vocativeṣāṭkule ṣāṭkule ṣāṭkulāḥ
Accusativeṣāṭkulām ṣāṭkule ṣāṭkulāḥ
Instrumentalṣāṭkulayā ṣāṭkulābhyām ṣāṭkulābhiḥ
Dativeṣāṭkulāyai ṣāṭkulābhyām ṣāṭkulābhyaḥ
Ablativeṣāṭkulāyāḥ ṣāṭkulābhyām ṣāṭkulābhyaḥ
Genitiveṣāṭkulāyāḥ ṣāṭkulayoḥ ṣāṭkulānām
Locativeṣāṭkulāyām ṣāṭkulayoḥ ṣāṭkulāsu

Adverb -ṣāṭkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria