Declension table of ?ṣāṭkauśika

Deva

NeuterSingularDualPlural
Nominativeṣāṭkauśikam ṣāṭkauśike ṣāṭkauśikāni
Vocativeṣāṭkauśika ṣāṭkauśike ṣāṭkauśikāni
Accusativeṣāṭkauśikam ṣāṭkauśike ṣāṭkauśikāni
Instrumentalṣāṭkauśikena ṣāṭkauśikābhyām ṣāṭkauśikaiḥ
Dativeṣāṭkauśikāya ṣāṭkauśikābhyām ṣāṭkauśikebhyaḥ
Ablativeṣāṭkauśikāt ṣāṭkauśikābhyām ṣāṭkauśikebhyaḥ
Genitiveṣāṭkauśikasya ṣāṭkauśikayoḥ ṣāṭkauśikānām
Locativeṣāṭkauśike ṣāṭkauśikayoḥ ṣāṭkauśikeṣu

Compound ṣāṭkauśika -

Adverb -ṣāṭkauśikam -ṣāṭkauśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria