Declension table of ?ṣāṭkauśika

Deva

MasculineSingularDualPlural
Nominativeṣāṭkauśikaḥ ṣāṭkauśikau ṣāṭkauśikāḥ
Vocativeṣāṭkauśika ṣāṭkauśikau ṣāṭkauśikāḥ
Accusativeṣāṭkauśikam ṣāṭkauśikau ṣāṭkauśikān
Instrumentalṣāṭkauśikena ṣāṭkauśikābhyām ṣāṭkauśikaiḥ
Dativeṣāṭkauśikāya ṣāṭkauśikābhyām ṣāṭkauśikebhyaḥ
Ablativeṣāṭkauśikāt ṣāṭkauśikābhyām ṣāṭkauśikebhyaḥ
Genitiveṣāṭkauśikasya ṣāṭkauśikayoḥ ṣāṭkauśikānām
Locativeṣāṭkauśike ṣāṭkauśikayoḥ ṣāṭkauśikeṣu

Compound ṣāṭkauśika -

Adverb -ṣāṭkauśikam -ṣāṭkauśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria