Declension table of ?ṣāṣṭhā

Deva

FeminineSingularDualPlural
Nominativeṣāṣṭhā ṣāṣṭhe ṣāṣṭhāḥ
Vocativeṣāṣṭhe ṣāṣṭhe ṣāṣṭhāḥ
Accusativeṣāṣṭhām ṣāṣṭhe ṣāṣṭhāḥ
Instrumentalṣāṣṭhayā ṣāṣṭhābhyām ṣāṣṭhābhiḥ
Dativeṣāṣṭhāyai ṣāṣṭhābhyām ṣāṣṭhābhyaḥ
Ablativeṣāṣṭhāyāḥ ṣāṣṭhābhyām ṣāṣṭhābhyaḥ
Genitiveṣāṣṭhāyāḥ ṣāṣṭhayoḥ ṣāṣṭhānām
Locativeṣāṣṭhāyām ṣāṣṭhayoḥ ṣāṣṭhāsu

Adverb -ṣāṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria