Declension table of ?ṣāṇmātura

Deva

MasculineSingularDualPlural
Nominativeṣāṇmāturaḥ ṣāṇmāturau ṣāṇmāturāḥ
Vocativeṣāṇmātura ṣāṇmāturau ṣāṇmāturāḥ
Accusativeṣāṇmāturam ṣāṇmāturau ṣāṇmāturān
Instrumentalṣāṇmātureṇa ṣāṇmāturābhyām ṣāṇmāturaiḥ ṣāṇmāturebhiḥ
Dativeṣāṇmāturāya ṣāṇmāturābhyām ṣāṇmāturebhyaḥ
Ablativeṣāṇmāturāt ṣāṇmāturābhyām ṣāṇmāturebhyaḥ
Genitiveṣāṇmāturasya ṣāṇmāturayoḥ ṣāṇmāturāṇām
Locativeṣāṇmāture ṣāṇmāturayoḥ ṣāṇmātureṣu

Compound ṣāṇmātura -

Adverb -ṣāṇmāturam -ṣāṇmāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria