Declension table of ?ṣāṇmāsya

Deva

MasculineSingularDualPlural
Nominativeṣāṇmāsyaḥ ṣāṇmāsyau ṣāṇmāsyāḥ
Vocativeṣāṇmāsya ṣāṇmāsyau ṣāṇmāsyāḥ
Accusativeṣāṇmāsyam ṣāṇmāsyau ṣāṇmāsyān
Instrumentalṣāṇmāsyena ṣāṇmāsyābhyām ṣāṇmāsyaiḥ
Dativeṣāṇmāsyāya ṣāṇmāsyābhyām ṣāṇmāsyebhyaḥ
Ablativeṣāṇmāsyāt ṣāṇmāsyābhyām ṣāṇmāsyebhyaḥ
Genitiveṣāṇmāsyasya ṣāṇmāsyayoḥ ṣāṇmāsyānām
Locativeṣāṇmāsye ṣāṇmāsyayoḥ ṣāṇmāsyeṣu

Compound ṣāṇmāsya -

Adverb -ṣāṇmāsyam -ṣāṇmāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria