Declension table of ?ṣāṇmāsika

Deva

NeuterSingularDualPlural
Nominativeṣāṇmāsikam ṣāṇmāsike ṣāṇmāsikāni
Vocativeṣāṇmāsika ṣāṇmāsike ṣāṇmāsikāni
Accusativeṣāṇmāsikam ṣāṇmāsike ṣāṇmāsikāni
Instrumentalṣāṇmāsikena ṣāṇmāsikābhyām ṣāṇmāsikaiḥ
Dativeṣāṇmāsikāya ṣāṇmāsikābhyām ṣāṇmāsikebhyaḥ
Ablativeṣāṇmāsikāt ṣāṇmāsikābhyām ṣāṇmāsikebhyaḥ
Genitiveṣāṇmāsikasya ṣāṇmāsikayoḥ ṣāṇmāsikānām
Locativeṣāṇmāsike ṣāṇmāsikayoḥ ṣāṇmāsikeṣu

Compound ṣāṇmāsika -

Adverb -ṣāṇmāsikam -ṣāṇmāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria