Declension table of ?ṣāṇmāsika

Deva

MasculineSingularDualPlural
Nominativeṣāṇmāsikaḥ ṣāṇmāsikau ṣāṇmāsikāḥ
Vocativeṣāṇmāsika ṣāṇmāsikau ṣāṇmāsikāḥ
Accusativeṣāṇmāsikam ṣāṇmāsikau ṣāṇmāsikān
Instrumentalṣāṇmāsikena ṣāṇmāsikābhyām ṣāṇmāsikaiḥ
Dativeṣāṇmāsikāya ṣāṇmāsikābhyām ṣāṇmāsikebhyaḥ
Ablativeṣāṇmāsikāt ṣāṇmāsikābhyām ṣāṇmāsikebhyaḥ
Genitiveṣāṇmāsikasya ṣāṇmāsikayoḥ ṣāṇmāsikānām
Locativeṣāṇmāsike ṣāṇmāsikayoḥ ṣāṇmāsikeṣu

Compound ṣāṇmāsika -

Adverb -ṣāṇmāsikam -ṣāṇmāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria