Declension table of ?ṣāṇḍhya

Deva

NeuterSingularDualPlural
Nominativeṣāṇḍhyam ṣāṇḍhye ṣāṇḍhyāni
Vocativeṣāṇḍhya ṣāṇḍhye ṣāṇḍhyāni
Accusativeṣāṇḍhyam ṣāṇḍhye ṣāṇḍhyāni
Instrumentalṣāṇḍhyena ṣāṇḍhyābhyām ṣāṇḍhyaiḥ
Dativeṣāṇḍhyāya ṣāṇḍhyābhyām ṣāṇḍhyebhyaḥ
Ablativeṣāṇḍhyāt ṣāṇḍhyābhyām ṣāṇḍhyebhyaḥ
Genitiveṣāṇḍhyasya ṣāṇḍhyayoḥ ṣāṇḍhyānām
Locativeṣāṇḍhye ṣāṇḍhyayoḥ ṣāṇḍhyeṣu

Compound ṣāṇḍhya -

Adverb -ṣāṇḍhyam -ṣāṇḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria