Declension table of ?ṣāṇḍaśī

Deva

FeminineSingularDualPlural
Nominativeṣāṇḍaśī ṣāṇḍaśyau ṣāṇḍaśyaḥ
Vocativeṣāṇḍaśi ṣāṇḍaśyau ṣāṇḍaśyaḥ
Accusativeṣāṇḍaśīm ṣāṇḍaśyau ṣāṇḍaśīḥ
Instrumentalṣāṇḍaśyā ṣāṇḍaśībhyām ṣāṇḍaśībhiḥ
Dativeṣāṇḍaśyai ṣāṇḍaśībhyām ṣāṇḍaśībhyaḥ
Ablativeṣāṇḍaśyāḥ ṣāṇḍaśībhyām ṣāṇḍaśībhyaḥ
Genitiveṣāṇḍaśyāḥ ṣāṇḍaśyoḥ ṣāṇḍaśīnām
Locativeṣāṇḍaśyām ṣāṇḍaśyoḥ ṣāṇḍaśīṣu

Compound ṣāṇḍaśi - ṣāṇḍaśī -

Adverb -ṣāṇḍaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria