Declension table of ?ṣāṇḍaśa

Deva

MasculineSingularDualPlural
Nominativeṣāṇḍaśaḥ ṣāṇḍaśau ṣāṇḍaśāḥ
Vocativeṣāṇḍaśa ṣāṇḍaśau ṣāṇḍaśāḥ
Accusativeṣāṇḍaśam ṣāṇḍaśau ṣāṇḍaśān
Instrumentalṣāṇḍaśena ṣāṇḍaśābhyām ṣāṇḍaśaiḥ ṣāṇḍaśebhiḥ
Dativeṣāṇḍaśāya ṣāṇḍaśābhyām ṣāṇḍaśebhyaḥ
Ablativeṣāṇḍaśāt ṣāṇḍaśābhyām ṣāṇḍaśebhyaḥ
Genitiveṣāṇḍaśasya ṣāṇḍaśayoḥ ṣāṇḍaśānām
Locativeṣāṇḍaśe ṣāṇḍaśayoḥ ṣāṇḍaśeṣu

Compound ṣāṇḍaśa -

Adverb -ṣāṇḍaśam -ṣāṇḍaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria