Declension table of ?ṣāḍvidhya

Deva

NeuterSingularDualPlural
Nominativeṣāḍvidhyam ṣāḍvidhye ṣāḍvidhyāni
Vocativeṣāḍvidhya ṣāḍvidhye ṣāḍvidhyāni
Accusativeṣāḍvidhyam ṣāḍvidhye ṣāḍvidhyāni
Instrumentalṣāḍvidhyena ṣāḍvidhyābhyām ṣāḍvidhyaiḥ
Dativeṣāḍvidhyāya ṣāḍvidhyābhyām ṣāḍvidhyebhyaḥ
Ablativeṣāḍvidhyāt ṣāḍvidhyābhyām ṣāḍvidhyebhyaḥ
Genitiveṣāḍvidhyasya ṣāḍvidhyayoḥ ṣāḍvidhyānām
Locativeṣāḍvidhye ṣāḍvidhyayoḥ ṣāḍvidhyeṣu

Compound ṣāḍvidhya -

Adverb -ṣāḍvidhyam -ṣāḍvidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria